A 420-9 Muhūrtaratnāvalī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 420/9
Title: Muhūrtaratnāvalī
Dimensions: 24.5 x 10.5 cm x 51 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1207
Remarks:


Reel No. A 420-9 Inventory No. 44735

Title Muhūrttaratnāvalī

Author Nārāyaṇa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged and missing folios are: 39, 45.

Size 25.0 x 11.0 cm

Folios 51

Lines per Folio 15–17

Foliation figures in the upper right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1207

Manuscript Features

Excerpts

Beginning

///śvaro jayati ||

dhyāye nṛsiṃham araviṃdadalāyatākṣaṃ

brahmeṃdraviṣṇugiriśādi///(2)ye ||

sakkākaśīrṣamunivaryagaṇaikacakṣyaṃ.

viśvodbhavasthitilayādividhānadakṣaṃ || 1 ||

(3)///muhūrttaratnālyāṃtargato yātrāstavako likhyate || 

tatrādau māsā varjyāḥ ||

nāṣāḍhe gamanaṃ prācyāṃ ///ṇenottarāṃ vrajet ||

nagacched vāruṇīṃ pauṣe. dakṣiṇāśāṃ tathāśvine || 2 ||

(vāyave bṛhe) gurau śukre (5) //rā yātrā na śasyate.

laghuyātrā bhaved iṣṭā mahāyātrātv aniṣṭhadā || 3 || (fol. 1v1–5)

End

tithir vāraś ca nakṣatraṃ bhuktadaṃḍaniyo⟨niyo⟩jitaṃ ||

paṃcedubhir hūtaṃ śeṣaṃ draṣṭakālamuhūrttakaṃ ||

kṣaye, dhanaṃ, (14) sukhe bhogaḥ, kāla kāmo ripuḥ śriyaḥ ||

jayo vijaya ānaṃdo naṃdaś ca subhagaḥ śubhaḥ ||

mṛtyuś ceti vi(15)jānīyān muhūrttānāṃ phalaṃ kramāt ||   ||  ||   || (fol. 53v13–15)

Colophon

śrī(bāvadevāgnistanūjanārāyaṇāgnyāhitanirmitāyāṃ (16) muhūrttaratnāvalisaṃjñakāyāṃ yātrākhyānni (!) dhoyaṃ(!) stavakaḥ samāptaḥ ||   || śrīnṛsiṃhārpaṇam astu ||   || (17) śubhaṃ bhavatu lekhakapāṭhakayoḥ || idaṃ pustakaṃ khāṃḍeka gopāla/// (fol. 53v15–17)

Microfilm Details

Reel No. A 420/9

Date of Filming 08-08-1972

Exposures 57

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 5v–6r, 49v–51r

Catalogued by BK/JU

Date 31-05-2006

Bibliography