A 420-9 Muhūrtaratnāvalī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 420/9
Title: Muhūrtaratnāvalī
Dimensions: 24.5 x 10.5 cm x 51 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1207
Remarks:
Reel No. A 420-9 Inventory No. 44735
Title Muhūrttaratnāvalī
Author Nārāyaṇa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, damaged and missing folios are: 39, 45.
Size 25.0 x 11.0 cm
Folios 51
Lines per Folio 15–17
Foliation figures in the upper right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/1207
Manuscript Features
Excerpts
Beginning
///śvaro jayati ||
dhyāye nṛsiṃham araviṃdadalāyatākṣaṃ
brahmeṃdraviṣṇugiriśādi///(2)ye ||
sakkākaśīrṣamunivaryagaṇaikacakṣyaṃ.
viśvodbhavasthitilayādividhānadakṣaṃ || 1 ||
(3)///muhūrttaratnālyāṃtargato yātrāstavako likhyate ||
tatrādau māsā varjyāḥ ||
nāṣāḍhe gamanaṃ prācyāṃ ///ṇenottarāṃ vrajet ||
nagacched vāruṇīṃ pauṣe. dakṣiṇāśāṃ tathāśvine || 2 ||
(vāyave bṛhe) gurau śukre (5) //rā yātrā na śasyate.
laghuyātrā bhaved iṣṭā mahāyātrātv aniṣṭhadā || 3 || (fol. 1v1–5)
End
tithir vāraś ca nakṣatraṃ bhuktadaṃḍaniyo⟨niyo⟩jitaṃ ||
paṃcedubhir hūtaṃ śeṣaṃ draṣṭakālamuhūrttakaṃ ||
kṣaye, dhanaṃ, (14) sukhe bhogaḥ, kāla kāmo ripuḥ śriyaḥ ||
jayo vijaya ānaṃdo naṃdaś ca subhagaḥ śubhaḥ ||
mṛtyuś ceti vi(15)jānīyān muhūrttānāṃ phalaṃ kramāt || || || || (fol. 53v13–15)
Colophon
śrī(bāvadevāgnistanūjanārāyaṇāgnyāhitanirmitāyāṃ (16) muhūrttaratnāvalisaṃjñakāyāṃ yātrākhyānni (!) dhoyaṃ(!) stavakaḥ samāptaḥ || || śrīnṛsiṃhārpaṇam astu || || (17) śubhaṃ bhavatu lekhakapāṭhakayoḥ || idaṃ pustakaṃ khāṃḍeka gopāla/// (fol. 53v15–17)
Microfilm Details
Reel No. A 420/9
Date of Filming 08-08-1972
Exposures 57
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 5v–6r, 49v–51r
Catalogued by BK/JU
Date 31-05-2006
Bibliography